वांछित मन्त्र चुनें
आर्चिक को चुनें

त꣢वा꣣ह꣡ꣳ सो꣢म रारण स꣣ख्य꣡ इ꣢न्दो दि꣣वे꣡दि꣢वे । पु꣣रू꣡णि꣢ बभ्रो꣣ नि꣡ च꣢रन्ति꣣ मा꣡मव꣢꣯ परि꣣धी꣢꣫ꣳरति꣣ ता꣡ꣳ इ꣢हि ॥५१६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तवाहꣳ सोम रारण सख्य इन्दो दिवेदिवे । पुरूणि बभ्रो नि चरन्ति मामव परिधीꣳरति ताꣳ इहि ॥५१६॥

मन्त्र उच्चारण
पद पाठ

त꣡व꣢꣯ । अ꣣ह꣢म् । सो꣣म । रारण । सख्ये꣢ । स꣣ । ख्ये꣢ । इ꣣न्दो । दिवे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे । पु꣣रू꣡णि꣢ । ब꣣भ्रो । नि꣢ । च꣣रन्ति । मा꣢म् । अ꣡व꣢꣯ । प꣣रिधी꣢न् । प꣣रि । धी꣢न् । अ꣡ति꣢꣯ । तान् । इ꣣हि ॥५१६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 516 | (कौथोम) 6 » 1 » 3 » 6 | (रानायाणीय) 5 » 5 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के सखित्व की याचना है।

पदार्थान्वयभाषाः -

हे (सोम) चन्द्रमा के समान आह्लादक तथा सोम ओषधि के समान रसागार (इन्दो) रस से आर्द्र करनेवाले परमात्मन् ! (अहम्) मैं उपासक (तव सख्ये) तेरी मित्रता में (दिवेदिवे) प्रतिदिन (रारण) रमूँ। हे (बभ्रो) भरणपोषणकर्ता परमेश ! (पुरूणि) बहुत-से काम, क्रोध आदि राक्षस (माम्) मुझ तेरे उपासक को (नि अव चरन्ति) उद्विग्न कर रहे हैं, (परिधीन्) घेरनेवाले (तान्) उन राक्षसों को (अति इहि) पराजित कर दो ॥६॥

भावार्थभाषाः -

परमात्मा की मित्रता से मनुष्य सब काम, क्रोध, लोभ, मोह, हिंसा, असत्य, अन्याय आदि शत्रुओं को पराजित कर उन्नति के मार्ग में प्रवृत्त होता है ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनः सख्यं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (सोम) चन्द्रवदाह्लादक सोमौषधिवद् रसागार (इन्दो) रसेन क्लेदयितः परमात्मन् ! (अहम्) उपासकः (तव सख्ये) त्वदीये सखित्वे (दिवे दिवे) दिने दिने (रारण) रमेय। रण शब्दे रमणार्थेऽपि प्रयुज्यते। यथा रणाय रमणीयाय। निरु० ९।२७। लिङर्थे लिट्, अभ्यासस्य छान्दसो दीर्घः। हे (बभ्रो) भरणपोषणकर्तः परमेश ! बिभर्तीति बभ्रुः। ‘कुर्भ्रश्च’ उ० १।२२ इति कु प्रत्ययः धातोर्द्वित्वं च। (पुरूणि) बहूनि कामक्रोधादीनि रक्षांसि (माम्) तवोपासकम् (नि अव चरन्ति) उद्वेजयन्ति, (परिधीन्) परिवारकान् (तान्) राक्षसान् (अति इहि) अतिक्रमस्व पराजयस्व ॥६॥

भावार्थभाषाः -

परमात्मनः सख्येन मनुष्यः सर्वान् परिवारकान् कामक्रोधलोभमोहहिंसाऽसत्याऽन्यायादीन् शत्रून् जित्वोन्नतिपथे प्रवर्तते ॥६॥

टिप्पणी: १. ऋ० ९।१०७।१९, साम० ९२२।